B 130-3 Nṛtyeśvarīrahasya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 130/3
Title: Nṛtyeśvarīrahasya
Dimensions: 31.5 x 12 cm x 81 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/1142
Remarks:


Reel No. B 130-3 Inventory No. 48815

Title Nṛtyeśvarīrahasyatantra

Subject Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 31.5 x 12.0 cm

Folios 81

Lines per Folio 11

Foliation figures in the right-hand margin on the verso

Place of Deposit NAK

Accession No. 5/1142

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīgaṇeśāyaḥ || ||

atha suṣumnāyā addhaūrddhaṃ ca yonyādhāra

padmāni tāni tantrānusāreṇa likhyaṃte || ||

yathā svacchandasaṃgraho(2) adhaś corddhaṃ suṣumnāyā,

sahasradalasaṃyutāṃ raktaṃ śvetañ ca sāhasradalasthaṃ śaktibhir yutaṃ |

urddhādhomukham īśāni, karṇṇikākesarānvitāṃ

śaktirū(3)paṃ mahādevi, kulākulam ayaṃ śubhaṃ |

paṃkajaṃ dvayam īśāni, sthitaṃ śāśvatam avyayaṃ |

tayor mmaddhye suṣumnānta, //dhāre paṃkajaṃ |

śaktirupaṃ śivākā(4)raṃ, sarvvābhyāṃ sanijālayaṃ |

teṣāṃ rūpaṃ phalaṃ caiva, kramād vakṣy adhunā śṛṇu |

guḍa medhrāntaraṃ devi, pañcāṃgula ///raṃ |

guḍam ekāṃgulaṃ madhye, dvayāṃgula (5) visāraṇaṃ | (fol. 1v,ll.1-5)

End

vikhyāta i(5)tyādi ||

tasyām apyaṃti harṣakvatkavaraḥ siṃhāsyanāmāparaḥ || ||

atha a⟪ ⟫ṅkuśo yathā ||

kuṃkuśe cāstrabhede ca vatāṃroca tathā mataḥ ||

āsrābhyākarṣada(6)ṇḍe ca, daṃśe bālabhujaṅgame ||

tathā sāmānyacakre ca, snehe granthau vanekara ||

aṅkaśonāma hastāyaṃ, eteṣu kathito mayā || ||

aṅkuśa ||

agrāddhākarṣa(7)ṇe paścāt, aṃkuśe kathitaḥ kara ||

upaviṣṭhādadhaś caiva yadā hastoṅkuśo bhavet || ||

astrādyākarṣaṇa ||

astrādyākarṣadaṇḍe ca, tadā kavisthitiḥ || (fol. 81r,ll.4-7)

«Sub-Colophon:»

iti śrīnṛtyeśvarīrahasyemahātantre sarvvāgamasāre prathama paṭalaḥ || 1 || || (fol. 3v11)

iti śrīnṛtyeśvarīrahasye paścimāmnāya jyeṣṭhacakroddhāra dvitīyaḥ paṭalaḥ || (fol. 6v5) || ||

iti śrī(fol. 7v10)nṛtyeśvarīrahasye paścimāmnāya prātakṛtyanyāsavidhi ṣaṭvakroddhāre ajapāvidhi tṛtīya paṭalaḥ || || atha navarasa bhedam āha || ||

iti śrīnṛtyeśvarīrahasye sarvvāgamasāre caturthaḥ paṭalaḥ || || (fol. 14v1)

iti śrīnṛtyeśvarīrahasye sarvvāgamasāra paṃcamaḥ paṭalaḥ || || (fol. 22v11)

iti śrīnṛtyeśvarīrahasye sarvvāgamasāre(fol. 25r9) ṣaṣṭhamaḥ paṭalaḥ || ||

iti śrīnṛtyeśva(fol. 31r10)rīrahasye sarvvāgamasāre śivaprakaraṇaṃ saptamaḥ paṭalaḥ || ||

iti śrīnṛtyaśvarīrahasye sarvvāgamasare aṣṭamaḥ paṭalaḥ || || || (fol. 43r8)

iti śrīnṛtyaśvarīrahasye sarvvāṅgamasāre, mudrāprakārāḥ navama(fol. 47r11) paṭalaḥ || || e || ||

iti prathama nṛtyaśvaravidhi || ||

prathama nā(fol. 48r5)tyaśvarapūjāvidhi ||

iti śrīnṛtyaśvarīrahasya sarvvāgamasāre, dasa(fol. 50r3)maḥ paṭalaḥ || ||

iti śrīnṛtyaśvarīrahasye sarvvāga(fol. 54v11)masāre śivabhāṣitaṃ gaṇakābheda ekādaśaḥ paṭalaḥ || ||

iti śrībharthanāmadīpakanādasāstre kavirakṣanonāmaḥ iti śrīnṛtyaśvarīrahasye sa(fol. 54v9)rvvāgamasāre, dvādasaḥ paṭalaḥ || || e || ||

iti śrīśubhaṅkara viracitāyāṃ hastamuktāvalī || ||

iti śrīnṛtyaśvarīrahasya sarvvāgamasāre trayodaśa patala samāptaṃ || || (fol. 81r7)

Microfilm Details

Reel No. B 130/3

Date of Filming 14-10-1971

Exposures 85

Used Copy Kathmandu

Type of Film positive

Remarks Two exposures of fols. 50v-51r

Catalogued by KT/RS

Date 29-11-2007

Bibliography